श्री शनि रक्षा स्तवः (Shani Raksha Stavam in Hindi)

Shani Raksha Stavam in Hindi, श्री शनि रक्षा स्तवम

श्री शनि रक्षा स्तवम

श्री नारद उवाच
ध्यात्वा गणपतिं राजा धर्मराजो युधिष्ठिरः।
धीरः शनैश्चरस्येमं चकार स्तवमुत्तमम्॥

विनियोगः

ॐ अस्य श्रीशनिस्तवराजस्य सिन्धुद्वीप ऋषिः। गायत्री छन्दः।
श्रीशनैश्चर देवता। श्रीशनैश्चरप्रीत्यर्थे पाठे विनियोगः॥

ऋष्यादिन्यासः

शिरसि सिन्धुद्वीपर्षये नमः। मुखे गायत्रीछन्दसे नमः।
हृदि श्रीशनैश्चरदेवतायै नमः।
सर्वाङ्गे श्रीशनैश्चरप्रीत्यर्थे विनियोगाय नमः॥

स्तवः

शिरो मे भास्करिः पातु भालं छायासुतोऽवतु।
कोटराक्षो दृशौ पातु शिखिकण्ठनिभः श्रुती॥

घ्राणं मे भीषणः पातु मुखं बलिमुखोऽवतु।
स्कन्धौ संवर्तकः पातु भुजो मे भयदोऽवतु॥

सौरिर्मे हृदयं पातु नाभिं शनैश्चरोऽवतु।
ग्रहराजः कटिं पातु सर्वतो रविनन्दनः॥

पादौ मन्दगतिः पातु कृष्णः पात्वखिलं वपुः॥

फलश्रुतिः

रक्षामेतां पठेन्नित्यं सौरेर्नामाबलैर्युतम्।
सुखी पुत्री चिरायुश्च स भवेन्नात्र संशयः॥

॥ इति श्री शनि रक्षा स्तवः ॥

Next Post Previous Post