श्री शनि सहस्त्रनाम स्तोत्रम् (Shani Sahasranama Stotram)

श्री शनि सहस्त्रनाम स्तोत्रम्, Shani Sahasranama Stotram

शनि सहस्त्रनाम स्तोत्रम्

विनियोग

अस्य श्रीशनिसहस्त्रनामस्तोत्र मन्त्रस्य कश्यपऋषि: अनुष्टुप्छन्द:, शनैश्चरो देवता। शं बींज, नं शक्ति:, मं कीलकं, शनिप्रसादात् सिद्धयर्थे जपे विनियोग: ।

न्यास

शनिश्चराय अंगुष्ठाभ्यां नम:, मन्दगतये तर्जनीभ्यां नम:, अधोक्षजाय मध्यमाभ्यां नम:, सौरये अनामिकाभ्यां नम:, शुष्कोदराय कनिष्ठिकाभ्यां नम:, छायात्मजाय करतलकरपृष्ठाभ्यां नम:, शनैश्चराय हृदयाय नम:, मन्दगते शिरसे स्वाहा, अधोक्षजाय शिखायै वषट्, सौरये कवचाय हुम्, शुष्कोदराय नेत्रत्रयाय वौषट्, छायात्मजाय अस्त्राय फट्, भूर्भुवस्सुवरोमिति दिग्बन्ध:।

ध्यानम्

चपासनो गृध्रधरस्तु नील: प्रत्यड्मुख: काश्यपगोत्रजात:।
स शूलचापेषु गदाधरो Sव्यात् सौराष्ट्रदेशप्रभश्च शौरि:॥१॥

नीलाम्बरो नीलवपु: किरीटी गृध्रासनस्थो विकृताननश्च ।
केयूरहारादिविभूषितांग स्सदाSस्तु मे मन्दगति:॥२॥

स्तोत्रम्

ऊँ अमिताभाष्यघहर: अशेषदुरितापह:।
अघोररूपोsतिदीर्घकायो sशेषभयानक:॥

अनन्तो अन्नदाता चाश्वत्थमूलजपे प्रिय:।
अतिसम्पत्प्रदोsमोघ: अन्त्यस्तुत्या प्रकोपित:॥

अपराजितो अद्वितीय: अतितेजो sभयप्रद:।
अष्टमस्थोंजननिभ: अखिलात्मार्कनन्दन: ॥

अतिदारुण अक्षोभ्य: अप्सरोभि: प्रपूजित:।
अभीष्टफलदो Sरिष्टमथनो Sमरपूजित:॥

अनुग्राह्यो अप्रमेय पराक्रम विभीषण:।
असाध्ययोगो अखिल दोषघ्न: अपराकृत:॥

अप्रमेयोSतिसुखद: अमराधिपपूजित:।
अवलोकात् सर्वनाश: अश्वत्थाम द्विरायुध:॥

अपराधसहिष्णुश्च अश्वत्थाम सुपूजित:।
अनन्तपुण्यफलदो अतृप्तोतिबलोपिच॥

अवलोकात् सर्ववन्द्य: अक्षीणकरुणानिधि:।
अविद्यामूलनाशश्च अक्षय्यफलदायक:॥

आनन्दपरिपूर्णश्च आयुष्कारक एवच ।
आश्रितेष्टार्थवरद: आधिव्याधिहरोपिच॥

आनन्दमय आनन्दकरो आयुध-धारक:।
आत्मचक्राधिकारी च आत्मस्तुत्यपरायण:॥

आयुष्करो आनुपूर्व्य: आतायत्तजगत्त्रय:।
आत्मनामजपप्रीत: आत्माधिकफलप्रद:॥

आदित्यसम्भवो आर्तिभंजनो आत्मरक्षक: ।
आपद् बान्धव आनन्दरूपो आयु:प्रदोपिच॥

आकर्णपूर्णचापश्च आत्मोद्दिष्ट द्विजप्रद:।
आनुकूल्यो आत्मरूप प्रतिमादान सु प्रिय:॥

आत्मारामो आदिदेवो आपन्नार्ति विनाशन:।
इन्दिरार्चितपादश्च इन्द्रभोगफलप्रद:॥

इन्द्रदेव स्वरुपश्च इष्टेष्टवरदायक:।
इष्टापूर्तिप्रदो इन्दुमतीष्टवरदायक: ॥

इन्दिरारमण: प्रीत: इन्द्र-वंश-नृपार्चित:।
इहामुत्रेष्टफलद: इन्दिरारमणार्चित:॥

ईद्रियो ईश्वरप्रीत: ईषणात्रयवर्जित:।
उमास्वरूपउद्बोध्य: उशना उत्सव-प्रिय:॥

उमादेव्यर्चनप्रीत: उच्चस्थोच्चफलप्रद: ।
उरुप्रकाशो उच्चस्थ योगद: उरुपराक्रम:॥

ऊर्ध्वलोकादिसंचारी ऊर्ध्वलोकादिनायक:।
ऊर्जस्वी ऊनपादश्च ऋकाराक्षरपूजित:॥

ऋषिप्रोक्त पुराणज्ञ: ऋषिभि: परिपूजित:।
ऋग्वे दवन्द्यो ऋग्रूपी ऋजुमार्ग प्रवर्तक:॥

लुलितोद्धारको लूत भवपाश प्रभंजन:।
लूकाररूपकोलब्धर्ममार्ग प्रवर्तक:॥

ऎकाधिपत्यसाम्राज्यप्रदो एनौघनाशन:।
एकपाद्येक ऎकोनविंशतिमासभुक्तिद:॥

एकोनविंशतिवर्षदशो एणांकपूजित:।
ऎश्वर्यफलदो ऎन्द्र ऎरावतसुपूजित:॥

ओंकार जपसुप्रीत: ओंकार परिपूजित:।
ओंकारबीजो औदार्य हस्तो औन्नत्यदायक:॥

औदार्यगुण औदार्य शीलो औषधकारक:।
करपंकजसन्नद्धधनुश्च करुणानिधि:॥

काल: कठिनचित्तश्च कालमेघसमप्रभ:।
किरीटी कर्मकृृत्कारयिताकालसहोदर:॥

कालाम्बर: काकवाह: कर्मठ: काश्यपान्वय: ।
कालचक्रप्रभेदी च कालरूपी च कारण: ॥

कारिमूर्ति: कालभर्तां किरीटमुकटोज्वल: ।
कार्यकारण कालज्ञ: कांचनाभरथान्वित:॥

कालदंष्ट्र: क्रोधरूप: कराली कृष्णकेतन: ।
कालात्मा कालकर्ता व कृतान्त: कृष्णगोप्रिय:॥

कालाग्निरुद्ररूपश्च काश्यपात्मजसम्भव:।
कृष्णवर्णहयश्चैव कृष्णगोक्षीरसु-प्रिय:॥

कृष्णगोघृतसुप्रीत: कृष्णगोदधिषु-प्रिय:।
कृष्णगावैकचित्तश्च कृष्णगोदानसुप्रिय:॥

कृष्णगोदत्तहृदय: कृष्णगोरक्षणप्रिय:।
कृष्णगोग्रासचित्तस्य सर्वपीडानिवारक:॥

कृष्णगोदान शान्तस्य सर्वशान्त फलप्रद:।
कृष्णगोस्नान कामस्य गंगास्नान फलप्रद:॥

कृष्णगोरक्षणस्यद्यु सर्वाभीष्टफलप्रद:।
कृष्णगावप्रियश्चैव कपिलापद्युषु प्रिय:॥

कपिलाक्षीरपानस्य सोमपानफलप्रद:।
कपिलादानसुप्रीत: कपिलाज्यहुतप्रिय:॥

कृष्णश्च कृत्तिकान्तस्थ: कृष्णगोवत्ससुप्रिय:।
कृष्णमाल्याम्बरधर: कृष्णवर्णतनूरुह:॥

कृष्णकेतु: कृशकृष्णदेह: कृष्णाम्बरप्रिय:।
क्रूरचेष्ट: क्रूरभाव क्रूरद्रष्ट्र: कुरूपि च ॥

कमलापति सं सेव्य: कमलो वपूजित:।
कामितार्थप्रद: कामधेनु पूजनसुप्रिय:॥

कामधेनुसमाराध्य: कृपायुष विवर्धन:।
कामधेनू वैकचित्तश्च कृपराज सुपूजित:॥

कामदोग्धा च क्रुद्धश्च कुरुवंशसुपूजित:।
कृष्णांगमहिषीदोग्धा कृष्णेन कृतपूजन:॥

कृष्णांगमहिषीदानप्रिय: कोणस्थ एव च ।
कृष्णांगमहिषीदानलोलुप: कामपूजित:॥

क्रूरावलोकनात् सर्वनाश: कृष्णांगदप्रिय:।
खद्योत: खण्डन: खंगधर: खेचरपूजित:॥

खरांशुतनयश्चैव खगानां पतिवाहन:।
गोसेवासक्तहृदय:गोचरस्थानदोषहृत्॥

गृहराश्याधिपश्चैव गृहराज महाबल:।
गृध्रवाहो गृहपति: गोचरो गानलोलुप:॥

घोरो घर्मो घनतमो घर्मी घन-कृपान्वित:।
घननीलाम्बरधरो डादिवर्ण सुसंज्ञित:॥

चक्रवर्तिसमाराध्य: चन्द्रमत्या समर्चित:।
चन्द्रमत्यार्तिहारी च चराचर सुखप्रद:॥

चतुर्भुजश्चापहस्त: चराचरहितप्रत: ।
छायापुत्र: छत्रधर: छायादेवी-सुतस्तथा ॥

जयप्रदो जगन्नीलो जपतां सर्व-सिद्धिद:।
जपविध्वस्तविमुखो जम्भारिपरिपूजित:॥

जंभारिवन्द्यो जयदो जगज्जनमनोहर:।
जगत्त्रप्रकुपितो जगत्त्राणपरायण: ॥

जयो जयप्रदश्चैव जगदानन्दकारक: ।
ज्योतिश्च ज्योतिषां श्रेष्ठो ज्योतिष्शास्त्र प्रवर्तक:॥

झर्झरीकृतदेहश्च झल्लरीवाद्यसुप्रिय:।
ज्ञानमूर्तिर्ज्ञानगम्यो ज्ञानी ज्ञानमहानिधि:॥

ज्ञानप्रबोधकश्चैव ज्ञानदृष्ट्यावलोकित:।
टंकिताखिललोकश्च टंकितैन-स्तमोरवि:॥

टंकारकारकश्चैव टिड्कृतो-टाम्भदप्रिय:।
ठकारमय सर्वस्व: ठकारकृतपूजित:॥

डक्कावाद्यप्रीतिकर: डमडुमरुकप्रिय: ।
डम्भरप्रभवो डम्भ: डक्कानादप्रियकंर:॥

डाकिनी शाकिनी भूत सर्वोपद्रवकारक: ।
डाकिनी शाकिनी भूत सर्वोपद्रवनाशक:॥

ढकाररूपो डाम्भीको णकारजपसुप्रिय: ।
णकारमयमन्त्रार्थ: णकारैकशिरोमणि:॥

णकारवचनानन्द: णकारकरुणामय:।
णकारमय सर्वस्व: णकारैकपरायण:॥

तर्जनीघृतमुद्रश्च तपसां फलदायक:।
त्रिविक्रमनुतश्चैव त्रयीमयवपुर्धर: ॥

तपस्वी तपसा दग्धदेह: ताम्राधरस्तधा ।
त्रिकालवेदितव्यश्च त्रिकालमतितोषित:॥

तुलोच्चय: त्रासकर: तिलतैलप्रियस्तथा ।
तेलान्न सन्तुष्टमना: तिलदानप्रियस्तथा:॥

तिलभक्ष्यप्रियश्चैव तिलचूर्णप्रियस्तथा।
तिलखण्डप्रियश्चैव तिलापूपप्रियस्तथा॥

तिलहोमप्रियश्चैव तापत्रयनिवारक:।
तिलतर्पणसन्तुष्ट: तिलतैलान्नतोषित:॥

तिलैकदत्तहृदय तेजस्वी तेजसान्निधि:।
तेजसादित्यसंकाश: तेजोमय वपुर्धर:॥

तत् वज्ञ: तत् वगस्तीव्र: तपोरूप: तपोमय:।
तुष्टिदस्तुष्टिकृत् तीक्ष्ण: त्रिमूर्ति: त्रिगुणात्मक: ॥

तिलदीपप्रियश्चैव तस्य पीडानिवारक:।
तिलोत्तमामेन कादिनर्तनप्रियएवच॥

त्रिभागमष्टवर्गश्च स्थूलरोमा स्थिरस्तथा।
स्थित: स्थायी स्थापकश्च स्थूलसूक्ष्म-प्रदर्शक:॥

दशरथार्चितपादश्च दशरथस्तोत्रतोषित:।
दशरथप्रार्थनाक्लप्त दुर्भिक्ष विनिवारक:॥

दशरथ प्रार्थनाक्लप्त वरद्वय प्रदायक: ।
दशरथस्वात्मदर्शी च दशरथाभीष्टदायक:॥

दोर्भिर्धनुर्धरश्चैव दीर्घश्मश्रुजटाधर:।
दशरथस्तोत्रवरद: दशरथाभीप्सितप्रद:॥

धर्मरूपो धनुर्दिव्यो धर्मशास्त्रात्मचेतन: ।
धर्मराज प्रियकरो धर्मराज सुपूजित:॥

धर्मराजेष्टवरदो धर्माभीष्टफलप्रद: ।
नित्यतृप्तस्वभावश्च नित्यकर्मरतस्तथा॥

निजपीडार्तिहारी च निजभक्तेष्टदायक:।
निर्मांसदेहो नीलश्च निजस्तोत्र बहुप्रिय:॥

नलस्तोत्र प्रियश्चैव नलराजसुपूजित: ।
नक्षत्रमण्दलगतो नमतां प्रियकारक:॥

नित्यार्चितपदाम्भोजो निजाज्ञा परिपालक:।
नवग्रहवरो नीलवपुर्नलकरार्चित: ॥

नलप्रियानन्दितश्च नलक्षेत्रनिवासक:।
नलपाक प्रियश्चैव नलपण्जनक्षम: ॥

नलसर्वार्तिहारी च नलेनात्मार्थपूजित: ।
निपाटवीनिवासश्च नलाभीष्टवरप्रद:॥

नलतीर्थसकृत् स्नान सर्वपीडानिवारक: ।
नलेशदर्शनस्याशु साम्राज्यपदवीप्रद: ॥

नक्षत्रराश्याधिपश्च नीलध्वजविराजित: ।
नित्ययोगरतश्चैव नवरत्नविभूषित:॥

विधा भज्यदेहश्च नवीकृत-जगत्त्रय: ।
नवग्रहाधिपश्चैव नवाक्षरजपप्रिय: ॥

नवात्मा नवचक्रात्मा नवतत्वाधिपस्तथा ।
नवोदन प्रियश्चैव नवधान्यप्रियस्तथा ॥

निष्कण्टको निस्पृहश्च निरपेक्षो निरामय:।
नागराजार्चिपदो नागाराजप्रियंकर:॥

नागराजेष्टवरदो नागाभरण भूषित: ।
नागेन्द्रगान निरत: नानाभरणभूषित: ॥

नवमित्र स्वरूपश्च नानाश्चर्यविधायक: ।
नानाद्वीपाधिकर्ता च नानालोपिसमावृत:॥

नानारूप जगत् स्रष्टा नानारूपजनाश्रय: ।
नानालोकाधिपश्चैव नानाभाषाप्रियस्तथा॥

नानारूपाधिकारी च नवरत्नप्रियस्तथा।
नानाविचित्रवेषाढ्य: नानाचित्र विधायक: ॥

नीलजीमूतसंकाशो नीलमेघसमप्रभ:।
नीलांचनचयप्रख्य: नीलवस्त्रधरप्रिय: ॥

नीचभाषा प्रचारज्ञो नीचे स्वल्पफलप्रद:।
नानागम विधानज्ञो नानानृपसमावृत:॥

नानावर्णाकृतिश्चैव नानावर्णस्वरार्तव: ।
नानालोकान्तवासी च नक्षत्रत्रयसंयुत: ॥

नभादिलोकसम्भूतो नामस्तोत्रबहुप्रिय:।
नामपारायणप्रीतो नामार्श्चनवरप्रद:॥

नामस्तोत्रैकचित्तश्च नानारोगार्तिभंजन:।
नवग्रहसमाराध्य: न शग्रह भयापह:॥

नवग्रहसुसंपूज्यो नानावेद सुरक्षक: ।
नवग्रहाधिराजश्च नवग्रहजपप्रिय:॥

नवग्रहमयज्योति: नवग्रह वरप्रद:।
नवग्रहाणामधिपो नवग्रह सुपीडित:॥

नवग्रहाधीश्वरश्च नवमाणिक्यशोभित:।
परमात्मा परब्रह्म परमैश्वर्यकारण:॥

प्रपन्नभयहारी च प्रमत्तासुरशिक्षक:।
प्रासहस्त: पड्गुपादो प्रकाशात्मा प्रतापवान्॥

पावन: परिशुद्धत्मा पुत्र-पौत्र प्रवर्धन: ।
प्रसन्नात् सर्वसुखद: प्रसन्नेक्षण एव च ॥

प्रजापत्य: प्रियकर: प्रणतेप्सितराज्यद:।
प्रजानां जीवहेतुश्च प्राणिनां परिपालक:॥

प्राणरूपी प्राणधारी प्रजानां हितकारक:।
प्राज्ञ: प्रशान्त: प्रज्ञावान् प्रजारक्षणदीक्षित:॥

प्रावृषेण्य: प्राणकारी प्रसन्नोत् सर्ववन्दित:।
प्रज्ञानिवासहेतुश्च पुरुषार्थैकसाधन:॥

अजाकर: प्रानकूल्य: पिंगलाक्ष: प्रसन्नधी:।
प्रपंचात्मा प्रसविता पुराण पुरुषोत्तम:॥

पुराण पुरुषश्चैव पुरुहूत: प्रपंचधृत्।
प्रतिष्ठित: प्रीतिकर: प्रियकारी प्रयोजन:॥

प्रीतिमान् प्रवरस्तुत्य: पुरूरवसमर्चित:।
प्रपंचकारी पुण्यश्च पुरुहूत समर्चित:॥

पाण्डवादि सुसंसेव्य: प्रणव: पुरुषार्थद:।
पयोदसमवर्णश्च पाण्डुपुत्रार्तिभंजन:॥

पाण्डुपुत्रेष्टदाता च पाण्डवानां हितंकर:।
पंचपाण्डवपुत्राणां सर्वाभीष्टफलप्रद:॥

पंचपाण्डवपुत्राणां सर्वारिष्ट निवारक:।
पाण्डुपत्राद्यर्चितश्चपूर्वजश्च प्रपंचभृत्॥

परचक्रप्रभेदी च पाण्डुवेषु वनप्रद:।
परब्रह्म स्वरूपश्च पराज्ञा परिवर्जित:॥

परात्पर: पाशहन्ता परमाणु प्रपंचकृत्।
पातंगी पुरुषाकार: परशम्भु-समु व:॥

प्रसन्नात् सर्वसुखद: प्रपंचो वसम्भव: ।
प्रसन्न: परमोदार: पराहकांरभंजन:॥

पर: परमकारुण्य: परब्रह्म-मयस्तथा ।
प्रपन्नभयहारी च प्रणतार्तिहरस्तथा॥

अप्रसादकृत् प्रपंचश्च पराशक्ति समुद्भव:।
प्रदानपावनश्चैव प्रशान्तात्मा प्रभाकर: ॥

प्रपंचात्मा प्रपंचो-प्रशमन: पृथिवीपति:।
परशुराम समाराध्य: परशुराम – वरप्रद:॥

परशुराम चिरंजीविप्रद: परमसावन: ।
परमहंसस्वरूपश्च परमहंससुपूजित:॥

पंचनक्षत्राधिपश्च पंचनक्षत्रसेवित:।
प्रपंच रक्षितश्चैव प्रपंचस्य भयंकर: ॥

फलदानप्रियश्चैव फलहस्त: फलप्रद: ।
फलाभिषेकप्रियश्च फल्गुनस्य वरप्रद:॥

पुटच्छमित पापौघ: फल्गुनेन प्रपूजित:।
फणिराजप्रियश्चैव पुल्लाम्बुज विलोचन:॥

बलिप्रियो बलीबभ्रु: ब्रह्मविष्ण्वीश क्लेशकृत्।
ब्रह्मविष्णीशरूपश्च ब्रह्मशक्रादिदुर्लभ:॥

बासदष्टर्या प्रमेयांगो बिभ्रत् कवच-कुण्डल:।
बहुश्रुतो बहुमति: ब्रह्मण्यो ब्राह्मणप्रिय:॥

बलप्रमथनो ब्रह्मा बहुरूपो बहुप्रद:।
बालार्कद्युतिमान् बालो बृहव्दक्षो बृहत्तम:॥

ब्रह्मण्डभेदकृंचैव भक्तसर्वार्थसाधक:।
भव्यो भोक्ता भीतिकृंच-भक्तानुग्रहकारक:॥

भीषणो भैक्षकारी च भूसुरादि सुपूजित: ।
भोग-भाग्य-प्रदश्चैव भस्मीकृत जगत् त्रय:॥

भयानको भानुसूनु: भूतिभूषित विग्रह:।
भास्वद्रतो भक्तिमतां सुलभो भ्रकुटीमुख:॥

भवभूत गणैस्स्तुत्यो भूतसंगसमावृत:।
भ्राजिष्णुर्भगवान् भीमो भक्ताभीष्टवरप्रद:॥

भवभक्तैकचित्तश्च भक्तिगीत-स्तवोन् मुख:।
भूतसन्तोषकारी च भक्तानां चित्तशोधक:॥

भक्तिगम्यो भयहरो भावज्ञो भक्तसुप्रिय:।
भूतिदो भूतिकृत् भोज्यो भूतात्मा भुवनेश्वर:॥

मन्दो मन्दगतिश्चैव मासमेव प्रपूजित:।
मुचुकुन्द समाराध्यो मुचुकुन्द वरप्रद:॥

मुचुकुन्दार्चितपदो महारूपो महायशा:।
महाभोगी महायोगी महाकायो महाप्रभु:॥

महेशो महदैश्वर्यो मन्दार- कुसुमप्रिय:।
महाक्रतुर्महामानी महाधीरो महाजय:॥

महावीरो महाशान्तो मण्डलस्थो महाद्युति:।
महासुतो मेहादारो महनीयो महोदय:॥

मैथिलीवरदायी च मार्ताण्डस्य द्वितीयज:।
मैथिलीप्रार्थनाकल्प्त दशकण्ठ शिरोपहृत्॥

मरामरहराराध्यो महेन्द्रादि सुरार्चित।
महारथो महावेगो मणिरत्नविभूषित:॥

मेषनीचो महाघोरो महासौरि र्मनुप्रिय:।
महादीर्घो महाग्रासो महदैश्चर्यदायक:॥

महाशुष्को महारौद्रो मुक्तिमार्ग प्रदर्शक:।
मकर-कुम्भाधिपश्चैव मृकण्डुतनयार्चित:॥

मन्त्राधिष्ठानरूपश्च मल्लिका-कुसुमप्रिय:।
महामन्त्र स्वरूपश्च महायन्त्र-स्थितस्तथा॥

महाप्रकाशदिव्यात्मा महादेवप्रियस्तथा।
महाबलि समाराध्यो महर्षिगणपूजित:॥

मन्दचारी महामायी माषदानप्रियस्तथा।
माषोदान प्रीतचित्तो महाशक्तिर्महागुण:॥

यशस्करो योगदाता यज्ञांगोSपि युगन्धर:।
योगी योग्यश्च याम्यश्च योगरूपी युगाधिप:॥

यज्ञभृद्यजमानश्च योगो योगविदां वर:।
यक्ष-राक्षस-वेताल कूष्माण्डादिप्रपूजित:॥

यमप्रत्यधिदेवश्च युगपत् भोगदायक:।
योगप्रियो योगयुक्तो यज्ञरूपो युगान्तकृत्॥

रघुवंश समाराध्यो रौद्रो रौद्राकृति स्तथा।
रघुनन्दन सल्लापो रघुप्रोक्त जपप्रिय:॥

रौद्ररूपी रथारूढो राघवेष्ट वरप्रद:।
रथी रौद्राधिकारी च राघवेण समर्चित:॥

रोषात् सर्वस्वहारी च राघवेण सुपूजित:।
राशिद्वयाधिपश्चैव रघुभि: परिपूजित:॥

राज्यभूपाकरश्चैव राजराजेन्द्र वन्दित:।
रत्नकेयुरभूषाढ्यो रमानन्दनवन्दित:॥

रघुपौ षसन्तुष्टो रघुस्तोत्रबहुप्रिय:।
रघुवंशनृपै पूज्यो रणन्मंजीरनूपुर:॥

रविनन्दन राजेन्द्रो रघुवंशप्रियस्तथा।
लोहजप्रतिमादानप्रियो लावण्यविग्रह:॥

लोकचूडामणिश्चैव लक्ष्मीवाणीस्तुतिप्रिय:।
लोकरक्षो लोकशिक्षो लोकलोचनरंजित:॥

लोकाध्यक्षो लोकवन्द्योक्ष्मणाग्रजपूजित:।
वेदवेद्यो वज्रदेहो वज्रांकुशधरस्तथा॥

विश्ववन्द्यो विरूपाक्षो विमलांगविराजित:।
विश्वस्थो वायसारूढो विशेषसुखकारका॥

विश्वरूपी विश्वगोप्ता विभावसु सुतस्तथा।
विप्रप्रियो विप्ररूपो विप्राराधन तत्पर:॥

विशालनेत्रो विशिखो विप्रदानबहुप्रिय:।
विश्वसृष्टि समुद्भूतो वैश्वानरसमद्युति:॥

विष्णुर्विरिंचिर्विश्वेशो विश्वकर्ता विशाम्पति:।
विराडाधारचक्रस्थो विश्वभुग्विश्वभावन:॥

विश्वव्यापारहेतुश्च वक्र क्रूर-विवर्जित:।
विश्वो वो विश्वकर्मा विश्वसृष्टि विनायक:॥

विश्वमूलनिवासी च विश्वचित्रविधायक:।
विश्वधारविलासी च व्यासेन कृतपूजित:॥

विभीषणेष्ट वरदो वांचितार्थ-प्रदायक:।
विभीषणसमाराध्यो विशेषसुखदायक:॥

विषमव्ययाष्ट जन्मस्थोप्येकादशफलप्रद:।
वासवात्मजसुप्रीतो वसुदो वासवार्श्चित:॥

विश्वत्राणैकनिरतो वाड्भनोतीतविग्रह:।
विराण्मन्दिरमूलस्थो वलीमुखसुखप्रद:॥

विपाशो विगतातंको विकल्पपरिवर्जित:।
वरिष्ठो वरदो वन्द्यो विचित्रांगो विरोचन:॥

शुष्कोदर: शुक्लवपु: शान्तरूपी शनैश्चर:।
शूली शरण्य: शान्तश्च शिवायामप्रियंकर:॥

शिवभक्तिमतां श्रेष्ठ: शूलपाणिश्युचिप्रिय:।
श्रुतिस्मृतिपुराणज्ञ: श्रुतिजालप्रबोधक:॥

श्रुतिपारग संपूज्य: श्रुतिश्रवणलोलुप:।
श्रुत्यन्तर्गतमर्मज्ञ: श्रुत्येष्टवरदायक:॥

श्रुतिरूप: श्रुतिप्रीत: श्रुतीस्प्सितफलप्रद:।
शुचिश्रुत: शांतमूर्ति: श्रुति: श्रवण कीर्तन:॥

शमीमूलनिवासी च शमीकृतफलप्रद:।
शमीकृतमहाघोर: शरणागत – वत्सल:॥

शमीतरुस्वरूपश्च शिवमन्त्रज्ञमुक्तिद:।
शिवागमैकनिलय: शिवमन्त्रजपप्रिय:॥

शमीपत्रप्रियश्चैव शमीपर्णसमर्चित:।
शतोपनिषदस्तुत्यो शान्त्यादिगुणभूषित:॥

शान्त्यादिषड्गुणोपेत: शंखवाद्यप्रियस्तथा।
श्यामरक्तसितज्योति: शुद्धपंचाक्षरप्रिय:॥

श्रीहालास्यक्षेत्रवासी श्रीमान् शक्तिधरस्तथा।
षोडशद्वयसम्पूर्णलक्षण: षण्मुखप्रिय:॥

षड्गुणैश्वर्यसंयुक्त: षडंगावरणोज्वल:।
षडक्षरस्वरूपश्च षट्चक्रोपरि संस्थित:॥

षोडसी षोडशांतश्च षट्छक्तिव्यक्त-पूर्तिमान्।
षड्भावरहितश्चैव षडंगश्रुतिपारग:॥

षट्कोणमध्यनिलय: षट्छास्त्रस्मृतिपारग:।
स्वर्णेन्द्रनीलमुकुट: सर्वाभीष्टप्रदायक:॥

सर्वात्मा सर्वदोषघ्न: सर्वगर्वप्रभंजन:।
समस्तलोकाभयद: सर्वदोषांगनाशक:॥

समस्तभक्तसुखद: सर्वदोषनिवर्तक:।
सर्वनाशक्षमस्सौम्य: सर्वक्लेशनिवारक:॥

सर्वात्मा सर्वदा तुष्ट: सर्वपीडानिवारक:।
सर्वरूपी सर्वकर्मा सर्वज्ञ: सर्वकारक:॥

सुकृती सुलभश्चैव सर्वाभीष्टफलप्रद:।
सूरात्मजस्सदातुष्ट: सूर्यवंशप्रदीपन:॥

सप्तद्वीपाधिपश्चैव सुरा – सुरभयंकर:।
सर्वसंक्षोभहारी च सर्वलोकहितंकर:॥

सर्वौदार्यस्वभावश्च सन्तोषात् सकलेष्टद:।
समस्तऋषिभिसंस्तुत्य: समस्तगणपावृत:॥

समस्तगणसंसेव्य: सर्वारिष्टविनाशन:।
सर्वसौख्यप्रदाता च सर्वव्याकुलनाशन:॥

सर्वसंक्षोभहारी च सर्वारिष्ट-फलप्रद:।
सर्वव्याधिप्रशमन: सर्वमृत्युनिवारक:॥

सर्वानुकूलकारी च सौन्दर्यमृदुभाषित:।
सौराष्ट्रदेशोद्भवश्च स्वक्षेत्रेष्ट्रवरप्रद:॥

सोमयाजि समाराध्य: सीताभीष्ट वरप्रद:।
सुखासनोपविष्टश्च सद्य: पीडानिवारक:॥

सौदामनीसन्निभश्च सर्वानुल्लड्घ्यशासन:।
सूर्यमण्डलसंचारी संहाराश्त्रनियोजित:॥

सर्वलोकक्षयकर: सर्वारिष्टविधायक:।
सर्वव्याकुलकारी च सहस्त्र-जपसुप्रिय:॥

सुखासनोपविष्टश्च संहारास्त्रप्रदर्शित:।
सर्वालंकार संयुक्तकृष्णगोदानसुप्रिय:॥

सुप्रसन्नस्सुरश्रेष्ठ सुघोष: सुखदस्सुहृत्।
सिद्धार्थ: सिद्धसंकल्प: सर्वज्ञस्सर्वदस्सुखी॥

सुग्रीवस्सुधृतिस्सारस्सुकुमार स्सुलोचन:।
सुव्यक्तस्सच्चिदानन्द: सुवीरस्सुजनाश्रय:॥

हरिश्चन्द्रसमाराध्यो हेयेपादेयवर्जित:।
हरिश्चन्द्रेष्टवरदो हन्समन्त्रादि संस्तुत:॥

हन्सवाह समाराध्यो हन्सवाहवरप्रद:।
ह्र्द्यो हृष्टो हरिसखो हन्सो हन्सगतिर्हवि:॥

हिरण्यवर्णोहितकृद्धर्षदो हेमभूषण:।
हविर्होता हन्सगति र्हंसमन्त्रादिसंस्तुत:॥

हनूमदर्चितपदो हलधृत् पूजितसदा।
क्षेमद: क्षेमकृत्क्षेम्य: क्षेत्रज्ञ: क्षामवर्जित:॥

क्षुद्रघ्न क्षान्तिद: क्षेम: क्षितिभूष: क्षमाश्रय:।
क्षमाधर: क्षयद्वारो नाम्रामष्टसहस्त्रकम् ॥

वाक्येनैकेन् वक्ष्यामि वांचितार्थ प्रयच्छति।
तस्मात् सर्वप्रयत्नेन नियमेन जपेत् सुधी:॥

Next Post Previous Post