शिव प्रदोषस्तोत्राष्टकम्‌ (Shiv PradoshStotra Ashtkam)

प्रदोषस्तोत्राष्टकम्‌,Shiv Pradosh Stotra Ashtkam

सत्यं ब्रवीमि परलोकहितं ब्रवीमि
सारम ब्रवीम्युपनिषद्ध दयं ब्रवीमि।
संसारमुल्बणमसारमवाप्य जंतो:
सारोयमीश्‍वरपदांबुरुहस्य सेवा ॥१॥

ये नार्चयंति गिरिशं समये प्रदोषे ये
नार्चितं शिवमपि प्रणमंति चान्ये।
एतत्कथां श्रुति पुटैर्न पिबंति मूढा:
ते जन्मजन्मसु भवंति नरा दरिद्रा: ॥२॥

ये वै प्रदोषसमये परमेश्‍वरस्य
कुर्वंत्यनन्यमनसोंघ्रिसरोजपूजाम्।
नित्यं प्रवृद्धधन धान्यकलत्रपुत्र
सौभाग्यसंपदधिकास्त इहैव लोके ॥३॥

कैलास शैलभुवने त्रिजगज्जनित्रीं
गौरीं निवेश्य कनकाचितर‍नपीठे।
नृत्यं विधातुमभिवांछति शूलपाणौ
देव: प्रदोषसमये न भजंति सर्वे ॥४॥

वाग्देवी धृतवल्लकी शतमखो वेणुं दधतपद्म
जस्तालोन्निद्रकरो रमा भगवतीगेयप्रयोगान्विता।
विष्णु: सांद्रमृदंगवादनपटुर्देवा: समंतास्थिता:
सेवन्ते तमनु प्रदोषसमये देवं मृडानीपतिम् ॥५॥

गन्धर्वयक्षपतगोरगसिद्धसाध्य
विद्याधरामरवराप्सरसां गणाश्‍च।
येऽन्ये त्रिलोकनिलया: सहभूतवर्गा:
प्राप्ते प्रदोषसमये हरपार्श्वसंस्था ॥६॥

अत: प्रदोषे शिव एक एव
पूज्योऽथ नान्ये हरिपद्मजाद्या:।
तस्मिन्महेशेन विधिनेज्यमाने
सर्वे प्रसीदंति सुराधिनाथा: ॥७॥

एष ते तनय: पूर्वजन्मनि ब्राह्मणोत्तम:।
प्रतिग्रहैर्वयो निन्ये न दानाद्यै: सुकर्मभि: ॥८॥

अतो दारिद्र्यमापन्नपुत्रस्ते द्विजभामिनि।
तद्दोष परिहारार्थं शरणं यातु शंकरम् ॥९॥

॥ इति श्रीस्कंदपुराणे प्रदोषस्तोत्राष्टकं सम्पूर्णम् ॥

Next Post Previous Post