श्री भूतनाथ अष्टकम् (Shri Bhootnath Ashtakam)

श्री भूतनाथ मनसा अष्टकम्, Shri Bhootnath Mansa Ashtakam

श्रीभूतनाथमानसाष्टकम्

श्री विष्णुपुत्रं शिवदिव्यबालं
मोक्ष प्रदं दिव्यजनाभिवन्द्यम्।
कैलासनाथ प्रणवस्वरूपं
श्रीभूतनाथं मनसा स्मरामि ॥१॥

अज्ञानघोरान्ध धर्म प्रदीपं
प्रज्ञानदान प्रणवं कुमारम्।
लक्ष्मीविलासैकनिवासरङ्गं
श्रीभूतनाथं मनसा स्मरामि ॥२॥

लोकैकवीरं करुणातरङ्गं
सद्भक्तदृश्यं स्मरविस्मयाङ्गम्।
भक्तैकलक्ष्यं स्मरसङ्गभङ्गं
श्रीभूतनाथं मनसा स्मरामि ॥३॥

लक्ष्मी तव प्रौढमनोहर
श्री सौन्दर्य सर्वस्व विलासरङ्गम्।
आनन्द सम्पूर्ण कटाक्षलोलं
श्रीभूतनाथं मनसा स्मरामि ॥४॥

पूर्णकटाक्ष प्रभयाविमिश्रं
सम्पूर्ण सुस्मेर विचित्रवक्त्रम्।
मायाविमोह प्रकरप्रणाशं
श्रीभूतनाथं मनसा स्मरामि ॥५॥

विश्वाभिरामं गुणपूर्णवर्णं
देहप्रभानिर्जित कामदेवम्।
कुपेट्य दुःखर्व विषादनाशं
श्रीभूतनाथं मनसा स्मरामि ॥६॥

मालाभिरामं परिपूर्णरूपं
कालानुरूप प्रकाटावतारम्।
कालान्तकानन्दकरं महेशं
श्रीभूतनाथं मनसा स्मरामि ॥७॥

पापापहं तापविनाशमीशं
सर्वाधिपत्य परमात्मनाथम्।
श्रीसूर्यचन्द्राग्निविचित्रनेत्रं
श्रीभूतनाथं मनसा स्मरामि ॥८॥

॥ इति श्रीभूतनाथमानसाष्टकं सम्पूर्णम् ॥

Next Post Previous Post