श्री लक्ष्मी नारायण स्तोत्रम् (Shri Lakshmi Narayan Stotram)

श्री लक्ष्मी नारायण स्तोत्रम् (Shri Lakshmi Narayan Stotram)

श्रीनिवास जगन्नाथ श्रीहरे भक्तवत्सल।
लक्ष्मीपते नमस्तुभ्यं त्राहि मां भवसागरात्॥१॥

राधारमण गोविंद भक्तकामप्रपूरक।
नारायण नमस्तुभ्यं त्राहि मां भवसागरात्॥२॥

दामोदर महोदार सर्वापत्तीनिवारण।
ऋषिकेश नमस्तुभ्यं त्राहि मां भवसागरात्॥३॥

गरुडध्वज वैकुंठनिवासिन्केशवाच्युत।
जनार्दन नमस्तुभ्यं त्राहि मां भवसागरात्॥४॥

शंखचक्रगदापद्मधर श्रीवत्सलांच्छन।
मेघश्याम नमस्तुभ्यं त्राहि मां भवसागरात्॥५॥

त्वं माता त्वं पिता बंधु: सद्गुरूस्त्वं दयानिधी:।
त्वत्तोs न्यो न परो देवस्त्राही मां भवसागरात्॥६॥

न जाने दानधर्मादि योगं यागं तपो जपम।
त्वं केवलं कुरु दयां त्राहि मां भवसागरात्॥७॥

न मत्समो यद्यपि पापकर्ता न त्वत्समोsथापि हि पापहर्ता।
विज्ञापितं त्वेतद्शेषसाक्षीन मामुध्दरार्तं पतितं तवाग्रे॥८॥

॥ इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीलक्ष्मीनारायणस्तोत्रम् संपूर्णम् ॥

Previous Post