भवानी भुजंग प्रयात स्तोत्रम अर्थ सहित (Bhawani Bhujanga Prayat Stotram)

भवानी भुजङ्ग प्रयात स्तोत्रम् - आदि शंकराचार्य विरचित
षडाधारपङ्के रुहान्तर्विराजत
सुषुम्नान्तरालेऽतितेजोल्लसन्तीम्।
सुधामण्डलं
द्रावयन्तीं पिबन्तीं
सुधामूर्तिमीडे चिदानन्दरूपाम्॥१॥
ज्वलत्कोटिबालार्कभासारुणाङ्गीं
सुलावण्यशृङ्गार शोभाभिरामाम्।
महापद्मकिञ्जल्कमध्ये
विराजत्
त्रिकोणे निषण्णां भजे श्रीभवानीम्॥२॥
क्वणत्किङ्किणीनूपुरोद्भासिरत्न-
प्रभालीढलाक्षार्द्र पादाब्जयुग्मम्।
अजेशाच्युताद्यैः
सुरैः सेव्यमानं
महादेवि मन्मूर्ध्नि ते भावयामि॥३॥
सुषोणाम्बराबद्धनीवीविराज-
न्महारत्नकाञ्चीकलापं नितम्बम्।
स्फुरद्दक्षिणावर्तनाभिं
च तिस्रो
वलीरम्ब ते रोमराजिं भजेऽहम्॥४॥
लसद्वृत्तमुत्तुङ्गमाणिक्यकुम्भो-
पमश्री स्तनद्वन्द्वमम्बाम्बुजाक्षि।
भजे
दुग्धपूर्णाभिरामं तवेदं
महाहारदीप्तं सदा प्रस्नुतास्यम्॥५॥
शिरीषप्रसूनोल्लसद्बाहुदण्डै-
र्ज्वलद्बाणकोदण्डपाशाङ्कुशैश्च।
चलत्कङ्कणोदारकेयूरभूषो-
ज्ज्वलद्भिर्लसन्तीं
भजे श्रीभवानीम्॥६॥
शरत्पूर्णचन्द्र प्रभापूर्णबिम्बा-
वक्त्रारविन्दां सुशान्तम्।
सुरत्नावलीहारताटङ्कशोभां
महासुप्रसन्नां
भजे श्रीभवानीम्॥७॥
सुनासापुटं सुन्दरभ्रूललाटं
तवैष्ठश्रियं दानदक्षं कटाक्षम्।
ललाटे
लसद्गन्धकस्तूरिभूषं
स्फुरच्छ्रीमुखाम्भोजमीड् ऽहमम्ब॥८॥
चलत्कुन्तलान्तर्भ्रमद्भृङ्गवृन्दां
घनस्निग्धधम्मिल्ल भूषोज्ज्वलन्तीम्।
स्फुरन्मौलि
माणिक्य मध्येन्दुरेखा-
विलासोल्लसद्दिव्यमूर्धानमीडे॥९॥
इति श्रीभवानिस्वरूपं तदेवं
प्रपञ्चात्परं चातिसूक्ष्मं प्रसन्नम्।
स्फुरत्वम्ब
डिम्भस्य मे हृत्सरोजे
सदा वाङ्मयं सर्वतेजोमयं च॥१०॥
गणेशाणिमाद्याखिलैः शक्तिवृन्दैः
वृतां वै स्फुरच्चक्रराजोल्लसन्तीम्।
परां
राजराजेश्वरि त्रैपुरि त्वां
शिवाङ्कोपरिस्थां शिवां भावयामि॥११॥
त्वमर्कस्त्वमिन्दुस्त्वमग्निस्त्वमाप
स्त्वमाकाशभूवायस्त्वं महत्त्वम्।
त्वदन्यो
न कश्चित् प्रपञ्चोऽस्ति सर्वं
त्वमानन्दसंवित्स्वरूपां भजेऽहम्॥१२॥
श्रुतीनामगम्यं सुवेदागमाज्ञ्या
महिम्नो न जानन्ति पारं तवाम्ब।
स्तुतिं
कर्तुमिच्छामि ते त्वं भवानि
क्षमस्वेदमत्र प्रमुग्धः किलाहम्॥१३॥
गुरुस्त्वं शिवस्त्वं च शक्तिस्त्वमेव
त्वमेवासि माता पिता च त्वमेव।
त्वमेवासि
विद्या त्वमेवासि बन्धुः
गतिर्मे मतिर्देवि सर्वं त्वमेव ॥१४॥
शरण्ये वरेण्ये सुकारुण्यमूर्ते
हिरण्योदराद्यैरगण्ये सुपुण्ये।
भवारण्यभीतेश्च
मां पाहि भद्रे
नमस्ते नमस्ते नमस्ते भवानि॥१५॥
इतीमां महच्छ्री भवानीभुजङ्ग
स्तुतिं यः पठेद्भक्तियुक्तश्च तस्मै।
स्वकीयं
पदं शाश्वतं वेदसारं
श्रियं चाष्टसिद्धिं भवानी ददाति॥१६॥
भवानी भवानी भवानी त्रिवारम
उदारं मुदा सर्वदा ये जपन्ति।
न शोको न
मोहो न पापं न भीतिः
कदाचित्कथंचित्कुतश्चज्जनानाम्॥१७॥
इति श्रीमच्छङ्कराचार्यविरचितं भवानीभुजङ्गप्रयातस्तोत्रं सम्पूर्णम्॥
Other popular videos of Bhawani Bhujangam
हिन्दी अर्थ
भवानी भुजंग प्रयात स्तोत्रम हिन्दी अर्थ सहित
षडाधारपङ्के रुहान्तर्विराजत
सुषुम्नान्तरालेऽतितेजोल्लसन्तीम्।
सुधामण्डलं द्रावयन्तीं पिबन्तीं
सुधामूर्तिमीडे चिदानन्दरूपाम्॥१॥
मैं अमृत के उस अवतार को नमन करता हूं जो चेतना और आनंद का अवतार है। यह चंद्रमा की कक्षा को पिघलाकर (चंद्रमा की रोशनी) पी जाता है। यह शदाधारा कमल में स्थित सुषुम्ना के अंदर अपनी प्रचुर चमक से चमकता है।
ज्वलत्कोटिबालार्कभासारुणाङ्गीं
सुलावण्यशृङ्गार शोभाभिरामाम्।
महापद्मकिञ्जल्कमध्ये
विराजत्
त्रिकोणे निषण्णां भजे श्रीभवानीम्॥२॥
मैं उस देवी भावना की पूजा करता हूं जो त्रिकोण पर बैठी है जो सफेद कमल के तंतुओं के बीच चमकंती है। वह प्यारी और मनमोहक सुंदरता के साथ बेहद खूबसूरत है। उसका शरीर असंख्य उगते सूर्यों के समान चमकता हुआ लाल है।
क्वणत्किङ्किणीनूपुरोद्भासिरत्न-
प्रभालीढलाक्षार्द्र पादाब्जयुग्मम्।
अजेशाच्युताद्यैः
सुरैः सेव्यमानं
महादेवि मन्मूर्ध्नि ते भावयामि॥३॥
हे! महान देवी! मैं अपने सिर पर आपके चरण कमलों का ध्यान करता हूँ जिनकी सेवा ब्रह्मा, अच्युत (विष्णु) आदि देवता कर रहे हैं। ये चरण लाल रंग से भीगे हुए हैं और घंटियों की झनझनाती नूपुरों की मणियों से चमक रहे हैं।
सुषोणाम्बराबद्धनीवीविराज-
न्महारत्नकाञ्चीकलापं नितम्बम्।
स्फुरद्दक्षिणावर्तनाभिं
च तिस्रो
वलीरम्ब ते रोमराजिं भजेऽहम्॥४॥
ओह! माँ! मैं पेट पर तीन परतों पर आपके बालों की लकीर की पूजा करता हूं, साथ ही दाहिनी ओर घूमती हुई चमकदार नाभि की भी पूजा करता हूं। (मैं आपके) नितंब की भी पूजा करता हूं, कमर में लाल वस्त्र बांधे हुए, रत्नजड़ित और झंकृत करधनी से सुशोभित हूं।
लसद्वृत्तमुत्तुङ्गमाणिक्यकुम्भो-
पमश्री स्तनद्वन्द्वमम्बाम्बुजाक्षि।
भजे
दुग्धपूर्णाभिरामं तवेदं
महाहारदीप्तं सदा प्रस्नुतास्यम्॥५॥
ओह! कमलनयन माँ! मैं आपके दों उज्ज्वल स्तनों की पूजा करता हूं, जिनका आकार ऊंचे रत्नजड़ित घड़ों के बराबर है। वे सुन्दर हैं और दूध से भरे हुए हैं। ब्रेस्ट-लेस से चमकते हुए और शीर्ष पर टपकते हुए, वे सुंदर हैं और दूध से भरे हुए हैं।
शिरीषप्रसूनोल्लसद्बाहुदण्डै-
र्ज्वलद्बाणकोदण्डपाशाङ्कुशैश्च।
चलत्कङ्कणोदारकेयूरभूषो-
ज्ज्वलद्भिर्लसन्तीं
भजे श्रीभवानीम्॥६॥
मैं देवी भावना की पूजा करता हूं जो सिरिशा फूलों की तरह नाजुक (चार) भुजाओं से चमकती हैं, और जो तीर, धनुष, पाश और धारण करती हैं बकरी और जो चूड़ियों और कंगनों से चमकती
शरत्पूर्णचन्द्र प्रभापूर्णबिम्बा-
वक्त्रारविन्दां सुशान्तम्।
सुरत्नावलीहारताटङ्कशोभां
महासुप्रसन्नां
भजे श्रीभवानीम्॥७॥
मैं देवी भवानी की पूजा करता हूँ जो अत्यंत मनोहर और शांत हैं, जिनका मुख कमल शरद पूर्णिमा के समान चमक रहा है और जिनके होंठ लाल बिम्भ के समान हैं। वे-रतजड़ित कर्ण-आभूषणों से शोभायमान हैं।
सुनासापुटं सुन्दरभ्रूललाटं
तवैष्ठश्रियं दानदक्षं कटाक्षम्।
ललाटे
लसद्गन्धकस्तूरिभूषं
स्फुरच्छ्रीमुखाम्भोजमीड् ऽहमम्ब॥८॥
हे माता! मैं आपके मुख -कमल की स्तुति करता हूँ जिसके गालों और ललाट पर कस्तूरी, नासिका, सुन्दर भौंहें और ललाट, सुन्दर ओष्ट और पुरस्कार देने वाली मनोहर दृष्टि है।
चलत्कुन्तलान्तर्भ्रमद्भृङ्गवृन्दां
घनस्निग्धधम्मिल्ल भूषोज्ज्वलन्तीम्।
स्फुरन्मौलि
माणिक्य मध्येन्दुरेखा-
विलासोल्लसद्दिव्यमूर्धानमीडे॥९॥
मस्तक की स्तुति करता हूँ जो शिखामणि और चन्द्रमा के अंक से चमक रहा है। जिसकी लटों के अन्दर मधुमक्खियाँ झूम रही हैं और जो घने सफेद चमेली के फूलों से चमक रहा है।
इति श्रीभवानिस्वरूपं तदेवं
प्रपञ्चात्परं चातिसूक्ष्मं प्रसन्नम्।
स्फुरत्वम्ब
डिम्भस्य मे हृत्सरोजे
सदा वाङ्मयं सर्वतेजोमयं च॥१०॥
हे भवानी! तुम्हारा यह मुस्कुराता हुआ रूप, जो ब्रह्माण्ड से परे है, अत्यंत सूक्ष्म और शांत है, मेरे, तुम्हारे बच्चे के हृदय कमल में प्रकाशित हो! समस्त तेजस्विता के रूप में साहित्य भी मुझ पर उदय हो!
गणेशाणिमाद्याखिलैः शक्तिवृन्दैः
वृतां वै स्फुरच्चक्रराजोल्लसन्तीम्।
परां
राजराजेश्वरि त्रैपुरि त्वां
शिवाङ्कोपरिस्थां शिवां भावयामि॥११॥
मैं आपका ध्यान करता हूँ हे राजराजवरे! त्रिपुरे, जो भगवान शिव की गोद में बैठे हैं। आप सर्वोच्च हैं, दीप्तिमान चक्र में चमक रहे हैं और भगवान गणेश के नेतृत्व में शक्तियों के सभी समूहों से घिरे हुए हैं।
त्वमर्कस्त्वमिन्दुस्त्वमग्निस्त्वमाप
स्त्वमाकाशभूवायस्त्वं महत्त्वम्।
त्वदन्यो
न कश्चित् प्रपञ्चोऽस्ति सर्वं
त्वमानन्दसंवित्स्वरूपां भजेऽहम्॥१२॥
मैं आपकी पूजा करता हूँ। आप आनन्दमय ज्ञानस्वरूप हैं। आपसे श्रेष्ठ इस ब्रह्माण्ड में कोई दूसरा नहीं है। आप सूर्य, चन्द्रमा, अग्नि, जल, आकाश, पृथ्वी, वायु और महत् हैं। यहाँ देवी को औभूर्ति-आठ रूपों में सिद्धांतों के स्वामी के रूप में माना गया है।
श्रुतीनामगम्यं सुवेदागमाज्ञ्या
महिम्नो न जानन्ति पारं तवाम्ब।
स्तुतिं
कर्तुमिच्छामि ते त्वं भवानि
क्षमस्वेदमत्र प्रमुग्धः किलाहम्॥१३॥
हे माँ भवान् ! मैं आपकी स्तुति करना चाहता हूँ. हे वेदों और आगगमों के ज्ञाता ! आप शास्त्रों अप्राप्य हैं। (लोग) आपकी महानता का विस्तार नहीं जानते। आप कृपया मेरे इस कृत्य को क्षमा करें! मैं वास्तव में मूर्ख हूँ।
गुरुस्त्वं शिवस्त्वं च शक्तिस्त्वमेव
त्वमेवासि माता पिता च त्वमेव।
त्वमेवासि
विद्या त्वमेवासि बन्धुः
गतिर्मे मतिर्देवि सर्वं त्वमेव ॥१४॥
हे देवी! आप मेरी गुरु हैं। आप भगवान शिव हैं। आप शक्ति हैं। आप मेरी माता और पिता हैं। न आप ज्ञान हैं। आप मेरे सगे-संबंधी हैं। आप ही मेरी एकमात्र शरण, विचार और वास्तव में सब कुछ हैं।
शरण्ये वरेण्ये सुकारुण्यमूर्ते
हिरण्योदराद्यैरगण्ये सुपुण्ये।
भवारण्यभीतेश्च
मां पाहि भद्रे
नमस्ते नमस्ते नमस्ते भवानि॥१५॥
हे भवानी! आपको बारंबार नमस्कार है। हे शुभ! हे मेरे शरण! हे पुण्य! हे केरुणावतार! हे ब्रह्मा आदि जिन्हें नहीं समझ सकते! भवसागर के भय से मेरी रक्षा करो।
इतीमां महच्छ्री भवानीभुजङ्ग
स्तुतिं यः पठेद्भक्तियुक्तश्च तस्मै।
स्वकीयं
पदं शाश्वतं वेदसारं
श्रियं चाष्टसिद्धिं भवानी ददाति॥१६॥
इस पुण्य स्तोत्र को भक्तिपूर्वक पढ़ता है, देवी भवानी उसे आठ सिद्धियां (सिद्धियाँ), समृद्धि और अपना स्वयं का बाहा धाम प्रदान करती हैं जो वेदों का सार है।
भवानी भवानी भवानी त्रिवारम
उदारं मुदा सर्वदा ये जपन्ति।
न शोको न
मोहो न पापं न भीतिः
कदाचित्कथंचित्कुतश्चज्जनानाम्॥१७॥
जो कोई खुशी से तीन बार "भवानी" नाम दोहराता है, उसे कभी भी या किसी भी तरह से या किसी भी तरफ से कोई दुःख, कोई भ्रम, कोई पाप, कोई डर नहीं होगा।
इसे भी पढ़ें
संस्कृत (मूल रूप)
भवानीभुजङ्गप्रयातस्तोत्रम्
श्री गणेशाय नमः।
षडाधारपङ्केरुहान्तर्विराज-
त्सुषुम्नान्तरालेऽतितेजोल्लसन्तीम्।
सुधामण्डलं द्रावयन्तीं पिबन्तीं
सुधामूर्तिमीडेऽहमानन्दरूपाम् ॥१॥ (चिदानन्दरूपाम्)
ज्वलत्कोटिबालार्कभासारुणाङ्गीं
सुलावण्यशृङ्गारशोभाभिरामाम् ।
महापद्मकिञ्जल्कमध्ये विराजत्
त्रिकोणोल्लसन्तीं भजे श्रीभवानीम् ॥२॥ (त्रिकोणे निषण्णां)
क्वणत्किङ्किणीनूपुरोद्भासिरत्न-
प्रभालीढलाक्षार्द्रपादारविन्दम्। (पादाब्जयुग्मम्)
अजेशाच्युताद्यैः सुरैः सेव्यमानं
महादेवि मन्मूर्ध्नि ते भावयामि ॥३॥
सुषोणाम्बराबद्धनीवीविराज-
न्महारत्नकाञ्चीकलापं नितम्बम्।
स्फुरद्दक्षिणावर्तनाभिं च तिस्रो
वली रम्यते रोमराजिं भजेऽहम् ॥४॥ (वलीरम्ब)
लसद्वृत्तमुत्तुङ्गमाणिक्यकुम्भो-
पमश्री स्तनद्वन्द्वमम्बाम्बुजाक्षि।
भजे पूर्णदुग्धाभिरामं तवेदं (दुग्धपूर्णाभिरामं)
महाहारदीप्तं सदा प्रस्नुतास्यम् ॥५॥
शिरीषप्रसूनोल्लसद्बाहुदण्डै-
र्ज्वलद्बाणकोदण्डपाशाङ्कुशैश्च।
चलत्कङ्कणोदारकेयूरभूषो-
ज्ज्वलद्भिर्स्फुरन्तीं भजे श्रीभवानीम् ॥६॥ (ज्ज्वलद्भिर्लसन्तीं)
शरत्पूर्णचन्द्रप्रभापूर्णबिम्बा-
धरस्मेरवक्त्रारविन्दश्रियं ते । (वक्त्रारविन्दां सुशान्तम्))
सुरत्नावलीहारताटङ्कशोभां
भजे सुप्रसन्नामहं श्रीभवानीम् ॥७॥ (महासुप्रसन्नां भजे श्रीभवानीम्)
सुनासापुटं पद्मपत्रायताक्षं
यजन्तः श्रियं दानदक्षं कटाक्षम्।
ललाटोल्लसद्गन्धकस्तूरिभूषो-
ज्ज्वलद्भिः स्फुरन्तीं भजे श्रीभवानीम् ॥८॥
(सुनासापुटं सुन्दरभ्रूललाटं
तवैष्ठश्रियं दानदक्षं कटाक्षम्।
ललाटे लसद्गन्धकस्तूरिभूषं
स्फुरच्छ्रीमुखाम्भोजमीड्Eऽहमम्ब ॥ ८॥)
चलत्कुण्डलां ते भ्रमद्भृङ्गवृन्दां (चलत्कुन्तलान्तर्भ्रमद्भृङ्गवृन्दां)
घनस्निग्धधम्मिल्लभूषोज्ज्वलन्तीम्।
स्फुरन्मौलिमाणिक्यमध्येन्दुरेखा-
विलासोल्लसद्दिव्यमूर्धानमीडे ॥ ९॥
स्फुरत्वम्ब बिम्बस्य मे हृत्सरोजे (स्फुरत्वम्ब डिम्भस्य)
सदा वाङ्मयं सर्वतेजोमयं च।
इति श्रीभवानिस्वरूपं तदेवं
प्रपञ्चात्परं चातिसूक्ष्मं प्रसन्नम् ॥१०॥
गणेशाणिमाद्याखिलैः शक्तिवृन्दैः (गणेशाभिमुख्या)
स्फुरच्छ्रीमहाचक्रराजोल्लसन्तीम्।
(गणेशाणिमाद्याखिलैः शक्तिवृन्दैर्वृतां वै स्फुरच्चक्रराजोल्लसन्तीम्)
परां राजराजेश्वरीं त्वा भवानीं (राजराजेश्वरि त्रैपुरि त्वां)
शिवाङ्कोपरिस्थां शिवां भावयेऽहम् ॥ ११॥ (भावयामि)
त्वमर्कस्त्वमग्निस्त्वमिन्दुस्त्वमाप- (त्वमर्कस्त्वमिन्दुस्त्वमग्निस्त्वमाप)
स्त्वमाकाशभूर्वायवस्त्वं चिदात्मा । (स्त्वमाकाशभूवायस्त्वं महत्त्वम्)
त्वदन्यो न कश्चित्प्रकाशोऽस्ति सर्वं (प्रपञ्चोऽस्ति सर्वं)
सदानन्दसंवित्स्वरूपं तवेदम् ॥ १२॥ (त्वमानन्द ... भजेऽहम्)
गुरुस्त्वं शिवस्त्वं च शक्तिस्त्वमेव
त्वमेवासि माता पिताऽसि त्वमेव।
त्वमेवासि विद्या त्वमेवासि बुद्धि- (बन्धु-)
र्गतिर्मे मतिर्देवि सर्वं त्वमेव ॥ १३॥ (... १४)
श्रुतीनामगम्यं सुवेदागमाद्यैर्- (सुवेदागमाज्ञ्या)
महिम्नो न जानाति पारं तवेदम् । (जानन्ति)
स्तुतिं कर्तुमिच्छामि ते त्वं भवानि
क्षमस्वेदमम्ब प्रमुग्धः किलाहम् ॥ १४॥ (क्षमस्वेदमत्र ... १३))
शरण्ये वरेण्ये सुकारुण्यपूर्णे (सुकारुण्यमूर्ते)
हिरण्योदराद्यैरगम्येऽतिपुण्ये । (हिरण्योदराद्यैरगण्ये सुपुण्ये)
भवारण्यभीतं च मां पाहि भद्रे (भवारण्यभीतेश्च)
नमस्ते नमस्ते नमस्ते भवानि ॥ १५॥
इमामन्वहं श्रीभवानीभुजङ्ग- (इतीमां महच्छ्री)
स्तुतिर्यः पठेच्छ्रोतुमिच्छेत तस्मै। (स्तुतिं यः पठेद्भक्तियुक्तश्च)
स्वकीयं पदं शाश्वतं चैव सारं (वेदसारं)
श्रियं चाष्टसिद्धिं भवानी ददाति ॥ १६॥
(भवानी भवानी भवानी त्रिवार-
मुदारम् मुदा सर्वदा ये जपन्ति।)
न शोकम् न मोहम् न पापं न भीतिः
कदाचित्कथंचित्कुतश्चज्जनानाम् ॥ १७॥)
इति श्रीमच्छङ्कराचार्यविरचितं भवानीभुजङ्गप्रयातस्तोत्रं सम्पूर्णम् ॥